SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (६५) वृद्धत्व प्रशंसा। वयोवृद्धास्तपो वृद्धा, राजवृद्धा बहुश्रुताः सर्वेऽपि धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्कराः ॥ ३९४ ॥ ज्यादा भोजन और बोलना मरण के लीये है । प्रतिभुक्तमतीवोक्तं, प्राणिनां मरणप्रदम् । न कार्योऽत्र स्मयो येन, बहुरत्ना वसुंधरा ॥३९५ ॥ युक्ति प्रशंसा। उपायेन प्रकर्तव्यं, न शक्यं यत्पराक्रमः । . अभीप्सितानि सिध्यन्ति, जने हास्यं न जायते ॥३९६॥ दश अवतार | . मत्स्यः कूर्मो वराहश्च, नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्व, बुद्धः कल्की च ते दश ॥३९७॥ सज्जनो के लक्षण । तृष्णां छिन्धि भज क्षमा जहि मदं पापे रतिं मा कृथाः, सत्यं ब्रह्मनुयाहि साधुपदवीं सेवस्व विद्वजनान् । मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्गुणान् , कीर्ति पालय दु:खिते कुरु दयामेतत्सतां लक्षणम् ॥३९८॥ आसीदिदं तमोभृत-मप्रज्ञातमलक्षणम् । अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥३९९ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy