SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अज्ञान-निंदा | येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ( ६३ ) विना अनिका दाह । नरक प्राप्ति कैसे होती हैं ? | तिलसिक्तेन मात्रेण, भन्नं भुञ्जन्ति ये नराः । ते नरा नरकं यान्ति, यावच्चन्द्रदिवाकरौ वीरस्तुति । धर्मोपदेशनविधौ रदनाच्छकान्तिः, सान्द्रोद्यती जनतनूविंशदीचकार । 'अन्तर्विशुद्धिकरगीर्विजिगीषयेव, यस्य श्रियं जिनपतिस्तनुतात् स वीरः पुत्रच मूर्खो विधवा च कन्या, शंठ च मित्रं चपलं कलत्रम् | विलासकालेsपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् सज्जनका सज्जनत्व । ॥ ३८४ ॥ प्रारभ्यते न खलु विघ्नमयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । ॥ ३८५ ॥ ॥ ३८६ ॥ ॥ ३८७ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy