SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विश्वासघात । विश्वासप्रतिपमानां, वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ।।३५७॥ मित्रद्रोही निन्दा। सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे । ब्रह्महा मुच्यते पापैः, मित्रद्रोही न मुच्यते ।।३५८ ।। नरक कोण जाता है ? । मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । .... चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ।। ३५९ ॥ दान महिमा । . • राजंस्त्वं राजपुत्रस्य, यदि कल्याणमिच्छसि । - देहि दानं सुपात्रेषु, गृही दानेन शुध्यति ॥ ३६० ॥ कौनसे शकुन फलदायी है । बुद्धिपूर्वकं शकुनं तथा न फलदं यथाकस्मिकम् । गुरुप्रशंसा। देवगुरूप्रसादेन, जिह्वाग्रे मे सरस्वती । तेनाहं नृप जानामि, भानुमत्यास्तिलकं यथा॥३६२।। विपत्तिका मूल क्या है ? । कूलच्छाया दुर्जनाच, विषं च विषयास्तथा । दंदशूकाश्च जायन्ते, सेव्यमाना विपत्तये ।। ३६३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy