SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (५५) स्वभाव प्रशंसा । एकतडागे यद्यपि, पिबति भुजङ्गो जलं तथा गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥३३२।। पुण्य का फल । सती सुरूपा सुभगा विनीता,प्रियाभिरामा सरलस्वभावा । सदा सदाचारविचारदक्षा, सा प्राप्यते पुण्यवशानरेण॥ भार्या कैसी होनी चाहिए ?। कार्येषु मंत्री कर्णेषु दासी, भोज्येषु माता शयेनेषु रम्भा। मनोऽनुकूला क्षमया धरित्री, षड्गुणभार्या कुलमुद्धरति।। हंसादरनिवासिनो वसुमती प्रादुर्भवत्कन्दला, पद्मानां निधनं जडैः परिचयः पङ्कातिरेकः पथि । जातः स्वैरविहारिणो द्विरसनाः शूरप्रतापक्षयः जीमुतौ हि करालकेलिकलितम्तन्मूर्तिभाजामभूत् ।। सूर्य भरिमुत्सृज्य, जीमूतं मारुतं गिरिं । स्वयोनि मूषिका प्राप्ता स्वजातिदुरतिक्रमा ॥३३६॥ महाभारत । अत्र द्रोणशतं दग्धं, पाण्डवानां शतत्रयम् । - दुर्योधनसहस्रं च, कर्णसंख्या न विद्यते ॥ ३३७॥ गङ्गास्तुति । मातः शैलसुता सपत्निवसुधा शृंगारहारावलिः, . स्वर्गारोहणवैजयन्ति भवती भागीरथी प्रार्थये ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy