SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ (५६) त्वत्तीरे वसतस्त्वदम्बु पिबतस्त्वयानध्यातः सदा, त्वनामस्मरतस्त्वदर्पित दृशः स्यान्मे शरीरव्ययः॥ सपत्नीदर्शनं दूरे, श्रुतं नामाप्यसौख्यदं । गङ्गा विप्राय नो तुष्टा, श्रुतं शैलसुतेति यत् ॥ ३३९ ॥. प्रश्न । किं तद्वर्णचतुष्टयेन वनजं वर्गीत्रिमिभूषणं । प्रायः के न महीद्वयेन विहगो मध्ये द्वये प्राणदः । व्यस्ते गोत्रतुरङ्गचारिरखिलं प्रान्ते च संप्रेषणं । ये जानन्ति विचक्षणाः क्षितितले तेषामहं किंकरः॥ जीवदया प्रशंसा। तव श्रुतं यातु पातालं, तच्चातुर्य विलायताम् । ते विशन्तु गुणा वह्नौ, यत्र जीवदया नहि ॥ ३४१ ॥ पापकी अतिरेकता । साधुस्त्रीबालवृद्धानां, पीडितानां च केनचित् । उल्लङ्घने च तीर्थानां, विमानं स्थिरतां भजेत् ।। ३४२॥ निवृत्ति फलद यी है । __ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ ३४३ ॥ नारी निन्दा । दर्शने हरते चित्तं, स्पर्शने हरते बलम् । संगमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥३४०॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy