SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ योग्यकी प्रति योग्य । शठं प्रति शाठ्यं कुर्यात्, आदरं प्रति चादरं । त्वया स मुच्यते पक्ष, मया च नाम्यते शिरः ॥३२६॥ शृंगारवर्णन । क्षौरं मजनवस्त्र भालतिलकं गात्रेषु गंधार्चनम् । कर्णे कुण्डलमुद्किा च मुकुटं पादौ च चर्मायतौ । हस्तं खड्गकटारकं कटिधुरि विद्याविनीतं मुखे । ताम्बूलं करकंकणं चतुरता शृंगारके षोडशः।। ३२७॥ परपीडा पाप है। अष्टादशपुराणेषु, व्यासस्य वचनद्वयम् । परोपकारः पुण्याय, पापाय परपीडनम् ॥ ३२ ॥ शूरवीरता । अनेन तव पुत्रस्य, प्रसुप्तस्य वनान्तरे । शिखामाक्रम्य पादेन, खड्गेन पातितं शिरः ॥३२९ ॥ वनिकपुत्र । प्रादौ नम्रः पुनर्नम्रः, कार्यक्लेशेषु निष्ठुरः । कार्य कृत्वा पुनर्नम्रः, शिश्नुतुल्यवणिकसुतः ॥३३०॥ नरक-प्रतिति । यत्र नास्ति मनःप्रीतिः, यत्र न प्रियदर्शनम् । यत्रास्ति परतन्त्रत्वं, तद्राज्यं नरकं विदुः ॥ ३३१ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy