SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (५३) गुणी से गुणी होता है। गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः। सुस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः॥ ॥३२०॥ नाम सान्वय कब होता है । योगेन योगी सुधिया नियोगी, भोगेन भोगी प्रमिति प्रयोग: भूपेन सेना विनयेन सूनु-ज्ञानेन देही द्रविणेन गेही ॥ विषयसे हानि । संसारपाशो नरके निवासः, शिष्टेषु हासः सुकृतस्य नाशः। दास्यावकाशः कुयशोविलासो भवन्ति नृणां विषयाभि संगात् ॥ ३२२ ॥ दुख की अवधि । शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्यात्मजनाशश्च, दुःखमेभ्यः परं न हि ॥ ३२३ ।। दुर्लभ क्या है ? अर्थलुब्धकृतप्रश्नौ, सुलभौ तौ गृहे गृहे । दाता चोत्तरदाता च, दुर्लभौ पुरुषावुभौ ॥३२४ ॥ वकार प्रवीण कोण होता है ? । व्यापारे वाङ्मये वादे, विज्ञाने विनये व्रते । षद्स्वमीषु वकारेषु, धीमानेव पुरस्सरः ॥ ३२५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy