SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मद्य-तूर्य-ग्रह-ज्योतिर्भूषा-भोजनविग्रहाः । स्रग्दीपवस्त्रपात्री गा दशधा परिकल्पिताः ॥ ३०२॥ मासी की लडकी से विवाह नहिं करना चाहीए । मातृस्वस्सुतां भोक्तुं मोहितो येन कांचति । न मद्यतस्ततो निन्धं दुःखदं विद्यते परम् ॥ ३०३ ॥ मद्यपानकी स्थिति । मूत्रयन्ति मुखे श्वानो वस्त्रं मुष्णन्ति तस्कराः । मद्यमृढस्य रथ्यायां पतितस्य विचेतसः ॥ ३०४ ।। विवेकः संयमः चान्तिः सत्यं शौचं दया दमः ।। सर्वे मद्येन सूद्यन्ते पावकेनेव पादपाः ॥३०५ ॥ निर्लजकी स्थिति । तं तं नमति निर्लज्जो यं यमग्रे विलोकते । रोदिति भ्रमति स्तौति रौति गायति नृत्यति ॥३०६॥ ताडनके गुण । लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन तु लालयेत् ॥३०७॥ पर्व-प्रशंसा । चतुर्दश्यष्टमी च अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥३०८ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy