SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४९) विधुकरपरिरम्भादात्मनिष्यन्दपूर्णे, शशिदृषदुपक्कृप्तरालवालस्तरूणाम् । विफलितजलसेकप्रक्रियागौरवेण, व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ ॥२९४ ॥ शूरेषु विनैकपरेषु को नरः, करस्थमप्यर्थमवाप्तुश्विरः ॥२९॥ न काकुवाक्यैरतिवाममङ्गजं द्विषत्स याचे पवनं तु दक्षिणम् दिशापि मद्भास्माकिरत्वयं तया प्रियो यया वैरविधि . वधावधिः ।। २९६ ॥ जंचिय विहिणा लिहिये तं चिय परिणमई सयललोयस्त । इइ जाणिऊण धीरा विहुरे वि न कायरा हुंति ॥ २९७ ।। अच्छेको बुरा समझनेवाले कोण है । अज्ञानी निन्दति ज्ञानं चौरा निन्दति चन्द्रमाः। अधमा धर्म निन्दन्ति मूर्खा निन्दन्ति पण्डितान् ॥२९८॥ धर्मबुद्धि । भत्ती जिणेसु मेत्ती जियेसु तत्ती गुरुवदेसेसु । पीइ सीलगुणड्डेसु तह मति धम्मसवणम्मि ॥२९९ ॥ बोधके पात्रको बोध देना चाहीए । किलात्र यो यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्बोधो विधेयो हितकारिभिः ॥३०॥ उपदेश वयके प्रमाण अच्छा होता है । न चादौ मुग्धबुद्धिनां, धर्मो मनसि भासते । ___ कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ ३०१ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy