SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ( ४६ ) अच्छे का संग अच्छा । वरं न राज्यं न कुराज्यराज्यं वरं न दारा न कुदारदाराः । वरं न मित्रं न कुमित्रमित्रं वरं न शिष्यो हि कुशिष्यशिष्यः २७६ दिवा निरीक्ष्य वक्तव्यं, रात्रौ नैव च नैव च । विचरन्ति महाधूर्ता:, वटे वररुचिर्यथा ।। २७७ ।। स्त्रीणां चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः । क्रोध निन्दा | क्रोधो मूलमनर्थानां क्रोधः संसारवर्धनः । धर्मक्षयंकरः क्रोधस्तस्मात्क्रोषं विवर्जयेत् ॥ २७६ ॥ निन्दा अच्छी नहीं है । मा मतिः परदारेषु परद्रव्येषु मा मतिः । परापवादिनी जिह्वा मा भूदेव कदाचन ॥ २८० ॥ वी कोण है ? | विरला जानंति गुणा विरला पालन्ति निद्धने नेहं । विरला परकजकरा परदुक्खे दुक्खिया विरला ।। २८१ ॥ सज्जन प्रशंसा | 1 सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । वेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ॥ २८२ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy