SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ( ४५ ) समय पर सब अच्छा लगता है । श्रनागतं यः कुरुते स शोभते न शोभते यो न करोत्यनागतम् । वने वसन्तस्य जराप्युपागता बिलस्य वाचा न कदापि निर्गता ।। धर्मी त्वरितगति होती है । jमेको विबेषु विलंबे सज्जनग्रहै । परदाराविलंबेषु धर्मस्य त्वरिता गतिः ।। २७० ।। जायं शतगुणं पुण्यं श्रजाप्यं लक्षमेव च । गुप्तं कोटिगुणं पुण्यं सेवादानस्य निष्फलम् || २७१ ॥ क्षमा तपस्वी का रूप है । कोकिलानां स्वरं रूपं नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ २७२ ॥ जन्म किसका नकमा है । धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्थैव तस्य जन्म निरर्थकम् || २७३ || पण्डित कोण है । प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् । आत्मशक्तिसमं को यो जानाति स पण्डितः ॥ २७४ ॥ सत्त्व कोण है । प्राणा द्वि-त्रि- चतुःप्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पंचेन्द्रिया ज्ञेयाः शेषाः सच्वाः प्रकीर्तिताः ॥ २७५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy