SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ (४७) विश्वास नहीं करनेलायक कौण है । विश्वसेन हि सर्पस्य खड्गपाणेर्न विश्वसेत् । स्त्रियाश्च चलचित्ताया नृपस्यापि न विश्वसेत् ॥२८३ ॥ मनुष्याणां पशूनां च पक्षिणां कृमिसंज्ञिनाम् । शुश्रूषणेन धर्मस्य समुत्पत्तिः प्रजायते ॥ २८४ ॥ आयुष्यादि गर्भमें निश्चित होते हैं। आयुः कर्म च वित्तं च, विद्या निधनमेव च । पंचैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २८५ ॥ विचक्षण समय देख चलते है । गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः ॥ २८६ ॥ स्त्रीयोंको काम आठगुणा होता है। . स्त्रीणां द्विगुण आहारो लजा चापि चतुर्गुणा । साहसं षट्गुणं प्रोक्तं कामश्चाष्टगुणः स्मृतः ।। २८७ ॥ कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी । पंचभर्ती न पांचाली तस्याहं कुलबालिका ।। २८८ ।। कर्म करनेवाला फल पाता है। मया परिजनस्यार्थे कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं गतास्ते फलमोगिनः ।। २८६ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy