SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (४० ) ये पिबन्ति तमा वै लक्ष्मीनश्यति तद्गृहात् । दारियं वसति तेषां गुरौ भक्तिर्न संभवेत् ॥ २३४ ॥ घोरे कलियुगे प्राप्ते सर्वे वर्णाश्रमे रताः । तमालं भक्षितं येन स गच्छेत् नरकार्णवे ।। २३५ ॥ ब्रह्मा भी खुश नहीं रहता। अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ।। २३६ ।। मातंगी प्रथमे प्रोक्ता द्वितीये रजकी मता। रजस्वला तृतीये च शूद्रा तुर्थे च वासरे ॥ २३७ ॥ जातिका प्रभाव । नेच्छन्ति प्राकृतं मूर्खा मक्षिका चन्दनं यथा । । क्षीरानं शूकरा यद्वद्, घूका इव रविप्रभाम् ॥ २३ ॥ तमाखुपान निन्दा। बामणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ।। श्वपचैः सदृशा ज्ञेयास्तमाखुपानमात्रतः ।। २३९ ॥ धूम्रपानरतं विप्रं दानं कुर्वन्ति ये नराः। दातारो नरकं यान्ति ब्राह्मणो ग्रामशंकरर ।। २४०॥ यस्तमा पिबेत् सोऽपि स्वाश्रमाबिरये पतेत् । नारदान न संदेहः सत्यं सत्यं मयोदितम् ॥ २४१ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy