SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ( ३९ ) रात्रिभोजन निषेध । अस्तंगते दिवानाथे, पापो रुधिरमुच्यते । अनं मांससमं प्रोक्तं, मार्कण्डेन महर्षिणा ॥ २२७ ॥ सच्चा बन्धु कोण है । आदौ धर्मधुरा कुटुम्बनिचये, क्षीणे च सा धारिणी, विश्वासे च सखी हिते च भगिनी, लजावशाच्च स्नुषा । व्याधौ शोकपरिवृते च जननी, शय्यास्थिते कामिनी, त्रैलोक्येऽपि न विद्यते भुवि नृणां, भार्यासमो बान्धवः ॥ ॥२२८॥ एको ध्यानमुभौ पाठं त्रिभितिं चतुःपथम् । पंच सप्त कृषि कुर्यात् , सङ्ग्रामं बहुभिर्जनः ।। २२६ ।। सुगुणं विगुणं नैव गणयंति दयालयः, ॥२३०॥ दश प्रकारकी नरक पीडा । ज्वरोष्णदाहभयशोकतृष्णाकण्डबुभुक्षा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव दशप्रकाराः प्रभवन्ति पीडाः ॥ ॥२३१॥ घोर नरक कीसके मिलता है। धर्मभ्रष्टा हि ते ज्ञेयास्तमाखुधूम्रपानतः। पतन्ति नरके घोरे रौरवे नात्र संशयः।। २३२ ॥ तमाखु-भंग-मद्यानि, ये पिबन्ति नराधमाः । : तेषां हि नरके वासो यावद् ब्रह्मा चतुर्मुखः ॥ २३३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy