SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ( २९ ) इन को गंगा पवित्र नहीं करती। चित्तं रागादिभिः क्लिष्टं, अलीकवचनैर्मुखम् ।। जीवघातादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥ १६७॥ हिंसा की व्याख्या। पंचेन्द्रियाणि त्रिविधं बलं च, . उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्ता स्तेषां वियोगीकरणं तु हिंसा ।। १६८ ॥ लक्ष्मी का प्रभाव । पूज्यते यदपूज्योऽपि, यदगभ्योऽपि गम्यते । वंद्यते यदवंद्योऽपि, तत्प्रभावो धनस्य च ॥१६६ ॥ जिन की व्याख्या रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ। अस्त्रीशस्त्राक्षमालात्वा-दर्हनेवानुमीयते ॥ १७० ॥ चोर निष्फल कैसे हो ।' आदिचौरकपिलस्य, ब्रह्मलब्धवरस्य च । तस्य स्मरणमात्रेण, चोरो गच्छति निष्फलम् ।। १७१ ।। दिवा काकरवाभीता, रात्रौ तरति नर्मदा । तत्र किं मकरो नास्ति, सा हि जानाति सुंदरी ॥ १७२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy