SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ( ३० ) लंका का नाश । दिधक्षन्मारुतेवोलं तमादीप्यद् दशाननः । मात्मीयस्य पुरस्यैव, सद्यो दहनमन्वभूत् ॥ १७३ ।। नारी प्राभित को कलंकित करती है। लोके कलंकमपहातुमयं मृगाको, जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलंकरेखां, नार्यः समाश्रितजनं हि कलंकयन्ति ॥१७४॥ शान्तिप्रिय कोण है । काव्यं सुधा रसज्ञानां, कामिना कामिनी सुधा। धनं सुधा सलोभानां, शान्तिः संन्यासिनां सुधाः ॥१७॥ आत्मशिक्षा । यात्येकतोऽस्तशिखरं पतिरौषधीना___ माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां, लोको नियम्यत इवात्मदशान्तरेषु ॥ १७६ ॥ सद्गुणी का लक्षण । स्वश्लाघा परनिंदा च, लक्षणं निर्गुणात्मनाम् । 'परश्लाघा स्वनिंदा तु, लचणं सद्गुणात्मनाम् ॥१७७॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy