SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( २८ ) पार्श्वप्रभुस्तुति । कोऽयं नाथ ! जिनो भवेत्तव वशी हूँ हूँ प्रतापी प्रिये !, हूँ हूँ तर्हि विमुश्च कातरमते शौर्यावलेपक्रियां । मोहोऽनेन विनिर्जितः प्रभुरसौ तकिकराः के वयं, इत्येवं रतिकामजन्पविषयः पार्थः प्रभुः पातु नः ॥१६०॥ जाति कारण नहीं है। श्वपाकीगर्भसंभूतः, पाराशरमहामुनिः। तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥१६॥ कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः । तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥ १६२ ॥ शशकीगर्भसंभूतः, शुको नाम महामुनिः। तपसा ब्राह्मणो जात-स्तस्माजातिरकारणम् ॥ १६३ ॥ न तेषां ब्राह्मणी माता, संस्कारश्च न विद्यते । तपसा ब्राह्मणो(णा) जात(ता)-स्तस्माजातिरकारणम् ।१६४। शूद्रोऽपि शीलसंपन्नो, गुणवान् ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः, शूद्रापत्यसमो भवेत् ।। १६५॥ जीव का होम करनेवाले अपने संबंधी का होम क्युं नहीं करते। नाहं स्वर्गफलोपभोगरसिको, नाभ्यर्चितस्त्वं मया, संतुष्टस्तृणभक्षणेन सततं, साधो न युक्तं तव । स्वर्गे यांति यदि त्वया विनिहता, यज्ञे ध्रुवं प्राणिनो, यचं किं न करोषि मातृपितृमिः, पुत्रैस्तथा बांधवैः॥१६६।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy