SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ( २७ ) कालिदास का भोज से प्रश्न । खादम गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् ! भस्मादृशाः केन गुणेन मूाः? तृष्णा निरुपद्रव है। यौवनं जरया अस्तं, शरीरं व्याधिपीडितम् । मृत्युराकासति प्राणाँ-स्तृष्णका निरुपद्रवा ॥१५४॥ दरिद्रता सर्वशून्य है। अपुत्रस्य गृहं शून्यं, दिशः शून्या ह्यबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ १५५ ॥ समय व्यर्थ नहीं करना । धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । · शत्रुधातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ १५६ ॥ ब्रह्मचारी की गति । एकरात्र्युषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा. क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥१५७।। राजा सब का आश्रय है। दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभृतानां, सर्वेषां पार्थिवो गतिः॥१५८।। भय कहाँ नहीं जाता है। उद्यमे नास्ति दारिद्रय, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥ १५९॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy