SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ( २४ ) स्त्रीओं की जूठी प्रशंसा । नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवर द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानापि, __ त्वङ्मांसास्थिमयं वपुर्झगदृशां मत्वा जनः सेवते १३५ यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं, मुखाजं तन्वङ्गयाः किल वसति यत्राधरमधुः । इदं तत्किम्पाकद्रुमफलमिवातीव विरसं, व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ।१३६। व्यादीLण चलेन वक्रगतिना तेजस्विना भोगिना, नीलाब्जद्युतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा । . दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न वाप्यौषधम् १३७ नूनं हि ते कविवरा विपरीतबोधा, ___ ये नित्यमाहुरबला इति कामिनीनाम् ॥ याभिर्विलोलतरतारकदृष्टिपातः, शक्रादयोऽपि विजितास्त्वबलाः कथं ताः १॥ १३८॥ सम्पत्ति कहां जाती है ? । स किं सखा साधु न शास्ति याऽधिपं, हितान यः संशृणुते स किं प्रभुः । सदाऽनुकूलेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसम्पदः ॥१३९ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy