SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ( २३ ) वीतराग कैसे हो सकते है ? । वीतरागं स्मरन् योगी, वीतरागत्वमश्नुते । ईलिका भ्रमरीभीता, ध्यायंती भ्रमरी यथा ॥ १३० ॥ जिनपूजा का महिमा । स्वर्गस्तस्य गृहांगणं सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यंजसा, ___ यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ।१३१॥ तवनियमेण य मुक्खो, दाणेण य हुँति उत्तमा भोगा। देवचणेण. रजं, अणसणमरणेण इंदत्तं ॥ १३२ ।। यास्याम्यायतनं जिनस्य लमते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थितुमुद्यतोऽष्टममथो गंतुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवास फलम् ।१३३। वस्तुपाल की तीर्थयात्रा का वर्णन । चत्राणां हयशस्वबंदिषु भवेद् द्रव्यव्ययः प्रायशः, शृंगारे पणयोषितां च वणिजां पराये कृषी क्षेत्रिणां । पापानां मधुमांसयोर्व्यसनिनां स्त्रीचूतमद्यादिके, भूमध्ये कृपणात्मनां सुकृतिनां श्रीतीर्थयात्रादिषु ॥१३४॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy