SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ वक्ता का लक्षण । ( २२ ) शतेषु जायते शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ।। १२४ ॥ आगम लिखने का फल | न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावं । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥ ॥ १२५ ॥ धर्म का फल | न कयं दीद्धरणं, न कयं साहम्मियाणवच्छन्नं । tिriमि वीयरायो, न धारियो हारियो जम्मो ॥ १२६ ॥ उत्तम पात्र कोण है ? उत्तमपत्तं साहू, मज्झं पत्तं सुसावगा भणिया । अविरयसम्मद्दिठ्ठी, जहमपत्तं मुंणेयव्वं ॥ १२७ ॥ पूजा का महिमा । संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदारिद्र्यभूभृ गंगे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकर्त्री, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकन्याण कर्त्री । १२८ | सयं पमजणे पुण्णं, सहस्सं च विलेवणे । - सय साहस्सिया माला, अवंतं गीयवाइए ॥ १२६ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy