SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( २१ ) कपाय से हानि । कषाया देहकारायां, चत्वारो यामिका इव । यावजाग्रति ते पापा-स्तावन्मोक्षः कुतो नृणां १ ॥११८॥ मुक्ति का मंत्र । माशाम्बरत्वे न सिताम्बरत्वे, न तत्त्ववादे न च तर्कवादे । न पक्षसेवाश्रयणेन मुक्तिः, कषायमुक्तिः किल मुक्तिरेव ॥ दानादि से रहित का जीवन निष्फल है । दानं तपस्तथा शीलं, नृणां भावेन वर्जितं । . अर्थहानिस्तथा पीडा, कायक्लेशश्च केवलं ॥ १२० ॥ सद्भाव से क्या फल होता है ? दुग्धं देयानुमानेन, कृषिर्मेघानुसारतः । लाभो व्ययानुसारेण, पुण्यं भावानुसारतः ॥१२१॥ भाव का महिमा । भावेषु विद्यते देवो, न पाषाणे न मृन्मये । न रत्नेन च सौवणे, तस्माद्भावो हि कारणम् ॥१२२॥ सात क्षेत्र । जिनभवनबिम्बपुस्तक-चतुर्विधश्रमणसंघरूपाणि । सप्त क्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि ॥१२३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy