SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (२५) पूर्वपुण्य का फल मीलता है। पूर्वोपार्जितपुण्यानां, फलमप्रतिमं खलु । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ १४० ॥ भोत्रिय की व्याख्या । जन्मना ब्राह्मणो ज्ञेया, संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं, त्रिभिः श्रोत्रिय उच्यते ॥१४१॥ प्रभु की स्तवना । वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक स्याग्रे संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः। यः कारुण्यामृताब्धिर्विधुरमपिकिल स्वस्य सद्यः प्रपद्य, प्राज्ञैः कार्य कुमार्गस्खलनमिति जगौ देवदेवं स्तुमस्तम् ।। दानप्रशंसा । दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात् , ततः पृथिव्यां प्रवरं हि दानम् ।। व्याकरण की महत्ता। अङ्गीकृतं कोटिमितं च शास्त्रं, नाङ्गीकृतं व्याकरणं च येन। • न शोभते तस्य मुखारविन्दं, सिन्दूरबिन्दुविधवाललाटे । धर्म को जल्दी करना चाहिए। अजरामरवत्प्राज्ञो, विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥ १४५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy