SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ (२२) श्री सप्त स्मरणादि नित्यस्मरण. भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् ।। धत्ते जनो य इह कएठगतामजलं, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ श्री वृद्धशान्तिः । भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतद् , ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः ॥ तेषां शान्तिर्भवतु भवतामहदादिप्रभावा-दारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥१॥ भो भो भव्यलोका! इह हि भरतैरावतविदेहसंभवानां, समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरं अवधिना विज्ञाय, सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं सकलसुरासुरेन्द्रैः सह समागत्य सविनयमईद्भट्टारकं गृहीत्वा, गत्वा कनकादिशृङ्गे, विहितजन्माभिषेकः शान्तिमुद्घोषयति, ततोऽहं कृतानुकारमिति कृत्वा, महाजनो येन गतः स पंथा, इति भव्यजनैः सह समागत्य, स्नानपीठे स्नानं विधाय, शान्तिमुद्घोषयामि ॥ तत्पूजायात्रास्त्रात्रादिमहोत्सवानन्तरमिति कृत्वा कर्ण दवा निशम्यतां निशम्यतां स्वाहा ॥ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्त: सर्वज्ञाः. सर्वदर्शिनः ॥ त्रैलोक्यनाथाः, त्रैलोक्यमहिता, त्रैलोक्यपूज्याः, त्रैलोक्येश्वराः, त्रैलोक्योद्योतकराः । ॐ श्रीकेवलज्ञानी १, निर्वाणी २, सागर ३, महायश ४, विमल ५, सर्वानुभूति ६, श्रीधर ७, दत्त ८, दामोदर ९, सुतेजा १०, स्वामी ११, मुनिसुव्रत १२, सुमति १३,
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy