SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विद्यादि यत्न से आते है। पत्नानुसारिणी विद्या, लक्ष्मीः पुण्यानुसारिणी । दानानुसारिणी कीर्ति-बुद्धिः कर्मानुसारिणी ॥ ८१॥ देवपूजा में कैसे पुष्प लेना ? नैकपुष्पं द्विधा कुर्या-न छिन्द्यात् कलिकामपि । चंपकोत्पलभेदेन, भवेदोषो विशेषतः ॥ ८२॥ गुरु कैसा होना चाहिए। नरयगइगमणपडिह-त्थए कए तहय पएसिणा रण्णा। अमरविमाणं पत्तं, तं पायरिअप्पभावेण ॥ ८३ ॥ अभयदान महिमा । हेमधेनुधरादीनां, दातारः सुलभा भुवि । . दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः ॥८४॥ पशुघात करनेवाले की दशा । यावन्ति रोमकूपाणि, पशुगात्रेषु भारत !। तावन्ति वर्षलक्षाणि, पच्यन्ते पशुघातकाः ॥ ८५ ॥ भावना से क्या होता है ? दारिद्यनाशनं दानं, शीलं दुर्गतिनाशनं । अज्ञाननाशिनी प्रज्ञा, भावना भवनाशिनी ॥ ८६ ॥ ऋषि का उपशमभाव । सारंगी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजंगं ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy