SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ( १४ ) . अवगमयति कृत्याकृत्यभेदं गुरुयो, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥७४॥ हितशिक्षा बालक से भी लेनी चाहिए । बालादपि हितं ग्राह्य-ममेध्यादपि काञ्चनं । निचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥ ७५ ॥ धूतासक्तता। स वटः पंच ते यक्षा, ददति च हरन्ति च । । अक्षान् पातय कन्याणि, यद्भाव्यं तद्भविष्यति ॥७६॥ भावना फलदायी होती है। भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना। . प्रकारेणाधिकं मन्ये, भावनातः प्रभावनाम् ।। ७७ ॥ पुण्यानुबन्धी पुण्य । दया दानेषु (नं च) वैराग्यं, विधिवजिनपूजनं । विशुद्धा न्यायवृत्तिश्च, पुण्यं पुण्यानुवन्ध्यदः ॥७॥ देवद्रव्य नहीं खाना चाहिए। देवद्रव्येण या वृद्धि, गुरुद्रव्येण यद्धनं । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥ ६ ॥ स्वर्ग से पात कब होता है ? प्रभास्वं (साधारणद्रव्यं) ब्रह्महत्या च, दरिद्रस्य च यद्धनं । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ।। ८०॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy