SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ( १६ ) - वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति, श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहं ॥८७॥ मृग का पश्चात्ताप । भावण भावे हरिणउ, नयणे नीर झरन्त । मुणि विहरावत भावसुं, जो हुं माणस हुंत ॥ ८८ ॥ रात्रिभोजन नहीं करने का फल । ये च रात्रौ सदाहार, वर्जयन्ति सुमेधसः । . . तेषां पदोपवासस्य, फलं मासेन जायते ।। ८९ ॥ शील का महिमा । . श्रीमन्नेमिजिनो दिनोऽधतमसा जम्बुप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः । सचंकारी सरस्वती च सुभगा सीता सुमद्रादयः, शीलोदाहरणे जयन्ति जनितानंदा जगत्यद्भुताः ।९०। गृहस्थ के षट्कर्म । देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने ॥११॥ तीर्थकर की पूजा का फल । आयुष्कं यदि सागरोपममितं व्याधिव्यथावर्जितं, पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धास्पदं । जिह्वा कोटिमिता च पाटवयुता स्यान्मे धरित्रीतले, नोशनोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥१२॥ कम ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy