SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ( १० ). मोक्षाभिलाषी जिनेश्वर पर प्रीति रखता है। देहे द्रव्ये कुटुम्बे च, सर्वसंसारिणां रतिः। जिने जिनमते संघ, पुनर्मोचाभिलाषिणाम् ॥ ४६ ॥ पांच प्रमाद । मजं विसयकसाया निद्दा विगहा य पंचमी मणिया । एए पंचपमाया जीवं पाडंति संसारे ॥५०॥ वर्ष मेघ कुणालायां दिनानि दश पंच च । मुशलप्रमाण(लमान)धाराभिर्यथा रात्रौ तथा दिवा ॥ ५१ ॥ भाग्यहीन को पास में रही लक्ष्मी नहीं दीखती । . पदे पदे निधानानि, योजने रसकूपिकाः। भाग्यहीना न पश्यन्ति, बहुरत्ना वसुंधरा ॥ ५२ ॥ तीर्थ में जानेवाला भवभ्रमण नहीं करता है । श्रीतीर्थपाथरजसा विरजीभवन्ति, तीर्थेषु वंभ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नराः स्थिरसंपदः स्युः, पूज्या भवंति जगदीशमथार्चयन्तः ॥ ५३ ॥ पुरुष पृथ्वी का आभूषण है। वसुधाभरणं पुरुषाः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्यामरणं दानं, दानाभरणं सुपात्रं च ॥ ५४॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy