SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ( ९ ) दाता दरिद्रः कृपणो धनाढ्यः, पापी चिरायुः सुकृती गतायुः । कुलीनदास्यं ह्यकुलीनराज्यं, कलौ युगे षद् गुणमावहन्ति । ४३ । यह दस प्रकार के कल्पवृक्ष होते है । | मतंगा भिंगंगा, तुडिभंगा दीवासिह जोइसिहा । चित्तंगा चित्तरसा, मणिभंगा गेहागारा अणिगाय ॥ ४४ ॥ देव की अपेक्षा मनुष्य जन्म अच्छा है । देवा विसयपसत्ता, नेरइया विविदुक्खसंतता । तिरिया विवेगविगला, मणुश्राणं धम्मसामग्गी ||४५ || धन के सिवाय सब नक्कमा है । जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतां, शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना । शौर्ये वैरिथि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ४६ ॥ -पुण्य के चिह्न | कुंकुम कजल केवडो भोजन कूरकपूर । कामिनी कंचन कप्पडां एह पुण्य अंकूर || ४७ ॥ भाग्य से ज्यादा कोई नहीं देता । • भाग्याधिकं नैव नृपो ददाति तुष्टोऽपि वित्तं खलु याचकस्य । रात्रौ दिवा वर्षतु वारिधारा, तथापि पत्रत्रितयं पलाशे ॥ ४८ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy