SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ( १५७ ) ।। १०५७ ।। किं तद्द्द्रव्यं कोकिलेनोपनीतं को वा लोके गर्दभस्यापराधः ऊर्जा नैष बिभर्ति नैष विषयो दोहस्य वाहस्य वा, तृप्तिर्नास्य महोदरस्य बहुभिर्घासैः पलालैरपि । हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते, को गृह्णाति कपर्दकैरिममिति ग्राम्यैर्गजो हास्यते ॥ १०५८ ॥ धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहचितायां परलोकमार्गे कर्मानुगो गच्छति जीव एकः निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । • वयोगते किं वनिताविलासः ॥ १०५६ ॥ पयोगते किं खलु सेतुबन्धः इयं सुंदरी मस्तकन्यस्त कुंभा कुसुंभारुणं चारु चेलं वसाना । समस्तस्य लोकस्य चेतः प्रवृत्तिं ॥ १०६१ ॥ गृहीत्वा घटे न्यस्य यातीव भाति समत्वाकांक्षिणी भार्या विवादे ज्यूरराऽभवत् । स्तन्यार्थे बालको गेहे रोति नाथोऽप्यनाथवत् ॥ १०६२ ॥ चांचल्यमुच्चैःश्रवसस्तुरंगात्, कौटिल्यमिंदोर्विषतो विमोहः । ॥ १०६० ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy