SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ( १५१ ) पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥ १००३ ॥ बालोऽपि चौरः स्थविरोऽपि चौरः, समागतः प्राघुर्णिकोऽपि चौरः । दिल्लीप्रदेशे मथुराप्रदेशे चौरं विना न प्रसवन्ति नार्यः अर्धमपि माणिक्यं हेमाश्रयमपेचत | विनाश्रयं न शोभन्ते पण्डिता वनिता लताः ।। १००५ ॥ गगनं गगनाकारं सागरः सागरोपमः । ॥ १००४ ॥ 11 2008 11 रामरावणयोर्युद्धं रामरावणयोरिव कालो वा कारणं वा राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूत् राजा कालस्य कारणम् ||१००७॥ दृष्ट्वा यतिर्यतिं सद्यो वैद्यो वैद्यं नटं नटः । याचको याचकं दृष्ट्वा श्वानवद् घुघुरायते ॥ १००८ ॥ आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला | यया बद्धाः प्रधावंति मुक्तास्तिष्ठति पंगुवत् ॥ १००९ ॥ शृगालोऽपि वने कर्ण शशैः परिवृतो वसन् । मन्यते सिंहमात्मानं यावत् सिंहं न पश्यति नमस्कारसहस्रेषु शाकपत्रं न लभ्यते । श्राशीर्वादसहस्रेषु रोमवृद्धिर्न जायते सुभाषितेन गतिन युवतीनां च लीलया । यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥ १०१० ॥ ॥ १०१२ ॥ ।। १०११ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy