SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (१४९) वार्ता च कौतुकवती विमला च विद्या लोकोत्तरः परिमलश्च कुरंगनामेः। तैलस्य बिन्दुरिव वारिणि दुर्निवार मेतत् त्रयं प्रसरात स्वयमेव लोके ॥९८४ ॥ केचिनिद्रागताः केचित् कथयन्ति बहिर्गताः। केचिदन्तर्गताः केचित्रो जाने क्व गता इति १ ॥९८५ ॥ बंधनानि खलु सन्ति बहूनि प्रेमरज्जुदृढबंधनमाहुः। दारुभेदनिपुणोऽपि षडंघ्रि-निष्क्रियो भवति पंकजकोषे ।।८६। अर्थातुराणां न पिता न बंधुः, कामातुराणां न भयं न लजा। तुधातुराणां न बलं न तेजः,चिंतातुराणां न सुखं न निद्रा ६८७ विशाखांतं गता मेघाः प्रसवांतं हि यौवनम् । प्रणामांतः सतां कोपो याचनांतं हि गौरवम् ।। ९८८ ॥ संग्रामे सुभटेंद्राणां कवीनां कविमंडले । दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तादेव जायते ॥९८९ ॥ मौनं कालविलंबश्च प्रयाणं भूमिदर्शनम् । भृकुव्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः ॥९६० ॥ यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । . कुठारैर्दैण्डनिमुक्तमिद्यते तरवः कथम् ? ॥६१ ॥ यथा खरश्चंदनभारवाही, भारस्य वेत्ता न तु चंदनस्य । तथा हि विप्रः श्रुतिशास्त्रपूर्णो, ज्ञानेन हीनः पशुभिः समानः९६२ अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि । बहिष्ठस्य गजेन्द्रस्य किमर्थः परिहीयते . ॥९९३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy