SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ वृक्षाप्रवासी न च पधिराजः .. त्रिनेत्रधारी न च शूलपाणिः त्वग्वस्त्रधारी न च सिद्धयोगी ___जलं च विभ्रन् न घटो न मेषः ॥ ९३६ ॥ चक्री त्रिशूली न हरो न विष्णु महान् बलिष्ठो न च भीमसेनः । स्वछन्दचारी नृपतिर्न योगी सीतावियोगी न च रामचंद्रः ॥९३७ ।। अणोरणीयान् महतो महीयान् योगे वियोगे दिवसः प्रियस्य । यज्ञोपवीतं परमं पवित्रं . स्पृष्ट्वा सखे सत्यमहं ब्रवीमि ॥६३८ ॥ यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । अंहं कथं द्वितीया स्याद् द्वितीया स्यामहं कथम् ।। ९३९ ।। भकुबेरपुरीविलोकनं, न धरासूनुकरं कदाचन । अथ तत्प्रतिकारहेतवेऽदमयन्तीपतिलोचनं भज ॥ १४१॥ सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता । तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चंदनपङ्कशीतलः ॥ ६४२॥ राजाभिषेके मदविह्वलाया . हस्ताच्च्युतो हेमघटस्तरुपयाः।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy