SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ( १४० ) इयं यास्यत्युच्चैर्विपदमधुना वानरचमूः ___ लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः ॥ ९१६ ।। न तज्जलं यन सुचारुपङ्कजं ___ न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुंजितो न यो न गुंजितं तम जहार यन्मनः ॥६१७ ॥ मिचो कन्था श्लथा ते नहि शफरिवधे जालमनासि-मत्स्यान् ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् । दवाचि मूर्त्यरीणां तव किमु रिपवो भित्तिभेत्तास्मि येषाम् चौरोसि छूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचार ॥६१८॥ प्रादिमध्यान्तरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥६१६ ॥ कोऽयं द्वारि हरिः प्रयायुपवनं शाखामृगस्यात्र किम् कृष्णोऽहं दयिते विभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम् इत्थं निर्वचनीकृतो दयितया हीणो हरिः पातु वः॥२०॥ गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः। लंकेशसंपूजितपादपमा पायादनादिः परमेश्वरो नः ॥६२१ ।। विना गोरसं को रसः कामिनीनाम् विना गोरसं को रसः पण्डितानाम् ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy