SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१३९) नूनं न दृष्टं कविनाऽपि तेन दारिद्यदोषो गुणराशिनाशी ॥९१० ॥ कस्त्वं लोहितलोचनास्य चरणः हंसः कुतो मानसात् किं तत्रास्ति सुवर्णपङ्कजवनान्यंभः सुधासनिभम् । रत्नानां निचयाः प्रवाललतिका वैडूर्यरोहः कचित् शम्बूकाः न हि सन्ति नेति च बकैराकर्ण्य हीही कृतम् ६११ गृहात्येष रिपोः शिरः प्रजविनं कर्षत्यसौ वाजिनम् धृत्वा धर्म धनुः प्रयाति पुरतः संग्रामभूमावपि । पूतं चौर्यकथा तथा च शपथं कुर्यात्र वामः करो दानानुधमतां विलोक्य विधिना शौचाधिकारी कृतः ९१२ विप्रास्मिन् नगरे महान् कथयतां तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातगृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दचो जनः कस्माजीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥९१३ भूरिभारभराक्रान्तो बाधति स्कन्ध एष ते न तथा बाधते स्कन्धो यथा बाधति बाधते ॥९१४॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥९१५ ॥ भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स रामो मे स्थाता न युधि पुरतो लक्ष्मणसखः ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy