SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (१२७) नि:स्वेनैव सुखेन काननजुषा सर्वेण मन यत्, रामेणामिततेजसा जनकजाशीलस्य तद्वन्गितम् ॥ ॥८१७॥ अङ्गेि गिरिजां बिभर्ति गिरीशो विष्णुर्वहत्यन्वहं, शस्त्रश्रेणिमथाऽक्षसूत्रवलयं धत्ते च पद्मासनः । पौलोमीचरणाहतिं च सहते धृष्टः सहस्रेक्षणस्तन्मोहस्य विजृम्भितं निगदितं तिर्यग्जने का कथा ? ॥८१८॥ ब्रह्मचारि-यतीनां च, विधवानां च योषितां । ताम्बूलभक्षणं विप्र!, गोमांसान विशिष्यते ॥ ८१९॥ देयं भोज! धनं घनं सुकृतिभिर्नो संचनीयं कदा, श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधु दानभोगरहितं कष्टैश्चिरात्सेवितं, लुप्तं तन्मधु पादपाणियुगलं घर्षत्यसौ मक्षिका ॥२०॥ प्रातः द्यूतप्रसंगेन, मध्याह्ने स्त्रीप्रसंगतः। सायं चौरप्रसंगेन, कालो गच्छति धीमताम् ।। ८२१॥ तथापि चित्रमुत्पद्य-कालदेपः करिष्यते । कालक्षेपाद्यदि पुनः, प्रभो कोऽपि निवर्तते ॥८२२ ॥ शुद्धान्तसंभोगनितान्ततुष्टे, न नैषधे कार्यमिदं निगाधम्। अपां हि तृप्ताय न वारिधारा, स्वादुः सुगन्धि स्वदते तु बारा ।। ८२३ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy