SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ( १२८ ) ॥ ८२४ ॥ गुरुत्यागे भवेद्दुःखी, मन्त्रत्यागे दरिद्रता । गुरुमंत्र परित्यागे, सिद्धोऽपि नरकं व्रजेत् देवा देवीं नरा नारीं, शवराश्च शाबरीम् । तिर्यश्वोऽपि तैरवी, मेनिरे भवतो गिरम् दाने तपसि शौर्ये, यस्य न प्रथितं मनः । विद्यायामर्थलाभे वा, मातुरुच्चार एव सः ॥ ८२६ ॥ 11224.11 कलारत्नं काव्यं श्रवणसुखरत्नं हरिकथा, रणे रत्नं वाजी, गगनमुखरत्नं दिनकरः । निशारत्नं चंद्रः, शयनसुखरत्नं शशिमुखी, समारत्नं विद्या, जयति नृपरत्नं रघुकुलः ॥८२७॥ काया हंसविना नदी जलविना दातुर्विना याचकाः; भ्राता स्नेहविना कुलं सुतविना धेनुश्च दुग्धं विना । मार्या भक्तिविना पुरं नृपविना वृक्षं च पत्रं विना, दीपः स्नेहविना शशी निशि विना धर्म विना मानवाः ८२८ हसंति पृथिवी नृपतोऽपि राजा, हसंती कालो गम वैद्यराज । हसंती भार्या व्यभिचारणीच, इसंती लक्ष्मीः कृपणे गृहे च ॥ ॥ ८२९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी, दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यस्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ८३० ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy