SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ (१२२) कालेन पच्यते धान्यं, फलं कालेन पच्यते । वयसा पच्यते देह, पापी पापेन पच्यते ॥७७८ ।। अभ्रच्छाया तणाग्निश्च, स्थले जलं खले प्रीतिः । वेश्यारागः कुमित्रं च, षडेते बुबुदोपमाः ॥ ७७६ ॥ दशशूनासमश्चक्री, दशचक्रिसमो द्विजा। दशद्विजसमा वेश्या, दशवेश्यासमो नृपः ।। ७८० ॥ मद तीन प्रकारका है। . मत्तस्तु मदिरामत्तः, प्रमत्तो धनगर्वितः। उन्मत्तः स्त्रीमदांधश्च, मदत्रयमुदाहृतम् ॥ ७८१॥ मीयोंका विश्वास मत करो। अपसेत्ववटे नीरं, चालिन्यो सूक्ष्मपिष्टकम् । स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ।। ७८२ ।। इनके उपर उपकार नहीं हो सकता। जामाता कृष्णसर्पश्च, नापितो दुर्जनस्तथा । उपकारने गृद्यन्ते, पंचमो भागिनेयकः ॥७८३ ॥ कृपण दान या भोग नही कर सकता है । न दातुं नोपभोक्तुं च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥७८४ ॥ गुप्त बात स्त्रीयोंको नही कहना चाहिए । स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, परागो यथा फणी ॥ ७८५ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy