SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पिता कहता है। परानं प्राप्य दुर्बुद्धे !, मा प्राणेषु दयां कुरु । परामं दुर्लभं मन्ये, प्राणा जन्मनि जन्मनि ॥७३८ ।। पूजारी शब्दकी व्युत्पत्ति । पूर्वजन्मनि पूतत्वा-आरत्वादिह जन्मनि । अरित्वाद्देवपूजायां, पूजारीत्यभिधीयते ॥७३९ ।। पुरोहित शब्दकी व्युत्पत्ति। पुरीषस्य च रोषस्य, हिंसायास्तस्करस्य च । ., भाद्याक्षराणि संगृद्य, वेधाश्चके पुरोहितम् ॥ ७४० ।। मिनु और राजाकी साम्यता। ' पृथुकार्तस्वरपात्रं, भूषितनिःशेषपरिजनं देव ।। विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम्।।७४१॥ धनपाल कविका राजाके प्रति कथन । अहो! खलभुजंगस्य, विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्र-मन्यः प्राणैर्वियुज्यते ।। ७४२॥ स्वभावकी अतिरेकता। न धर्मशास्त्रं पठतीति कारणं, न चापि वेदाध्ययनं दुरात्मनः स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः ॥७४३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy