SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विना पढे पण्डित और पढे हुए कतिपय मूर्ख अपठाः पण्डिताः केचित, केचित्पठितपण्डिताः । अपठा मूर्खकाः केचित्, केचित् पठितमूर्खकाः ॥७३२॥ दम्भ हानिकर्ता है। विद्यादम्भः चणस्थायी, दानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान, धर्मदम्भस्तु दुस्तरः ॥७३३॥ ऐसे राजाको धिक्कार हो जो निर्दय हैपदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एषः पूर्यते। धिगीदृशं ते नृपते कुविक्रम, कृपाश्रये यः कृपणे पतत्रिणि । ॥ ७३४ ।। न वासयोग्या वसुधेयमीश__स्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नभ:___ खगास्तमाचुक्रुशुरारवैः खलु ॥७३५ ॥ घिगस्तु तृष्णातरलं भवन्मनः, समीक्ष्य पक्षान्मम हेमजन्मनः। तवार्णवस्येव तुषारसीकरै-भवेदमीमिः कमलोदयः कियान् । ब्राह्मणपुत्रका वक्तव्य । सतिका ढेकरा यान्ति, सशब्दापानवायवः । · पुनरामन्त्रणं प्राप्तं, किं करवाणि तात भोः ! ॥७३७॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy