SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) ' ६३४ ।। यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं १ । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति १ ।। कोहो पीई पणासे, माणो वियनासो | माया मितिं पणासे, लोहो सव्वविणासणो ।। ६३५ ।। वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । ॥ ६३६ ॥ महानर्थाय जायन्ते वकाराः पंच वर्द्धिताः पासा वेश्या अग्नि जल ठग ठाकुर सोनार । . ए दश न होये आपणा दुर्जन सर्प मंजार ॥ ६३७ ॥ दिवा पश्यति नो घूकः, काको नक्तं न पश्यति । पूर्वः कोऽपि कामांधो, दिवा नक्तं न पश्यति ॥ ६३८ ॥ न पश्यति हि जात्यंधः, कामांधो नैव पश्यति । न पश्यति मदोन्मत्तो, अर्थी दोषं न पश्यति ॥ ६३९ ॥ न स्वर्धुनी न फणिनो न कपालदाम । ॥ ६४० ॥ नेन्दोः कला न गिरिजा न जटा न भस्म || यत्रान्यदेव च न किञ्चिदुपास्महे तद्, रूपं पुराणमुनिशीलितमीश्वरस्य || स्वपति या परित्यज्य निखपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ॥ ६४१ ॥ प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ।। ६४२ ॥ जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ६४३ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy