SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (१०१) भोगे रोगभयं सुखे क्षयमयं वित्तेऽग्निभूभृद्भयं । माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयम् ।। दास्ये स्वामिभयं गुणे खलभयं काये कृतांताद्भयं । सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाभयम् ॥ ६२७ ॥ लजा दया दमो धैर्य पुरुषालापवर्जनम् । एकाकित्वपरित्यागो नारीणां शीलरक्षणम् ॥६२८ ॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय, किं पुनस्तचतुष्टयम् ॥६२९ ॥ आदौ मजनचारुचीरतिलकं नेत्रांजनं कुंडलं, नासामौक्तिकहारपुष्पकलिकं झंकारवन्नू पुरम् ।। अंगं चंदनचर्चितं कुचमणिक्षुद्रावली घण्टिका, ताम्बूलं करकंकणं चतुरता शृंगारकाः षोडश ॥ ६३० ॥ दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकशारित्रस्य जलांजलिर्गुणगणारामस्य दावानलः ।। संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचूडामणिः ॥६३१॥ भक्खणे देवदव्वस्स परत्थीगमणेण य सत्तमं नरयं यांति सत्त वारा उ गोयमा! ॥६३२ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं ।। विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः ॥ विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ।६३३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy