SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ( ९७ ) स्वाश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, , यः संघ'गुणराशिकलिसदनं श्रेयोरुचिः सेवते ॥ ५९५॥ आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुनिग्रहे। राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥५९६ ॥ कीटिकासंचितं धान्यं, मक्षिकासंचितं मधु। कृपणेन संचिता लक्ष्मी-रपरैः परिभुज्यते ॥५९७॥ पा जे धन मेलियु, ते धन किं थिर थाय । मेलणहारो मरी गयो, ते धन कोक ज खाय ॥ ५९८ ॥ पिवंति नद्यः स्वयमेव नाम्भः, खादन्ति न स्वादुफलानि वृक्षाः पयोमुचः किं विलसंति सस्यं, परोपकाराय सतां विभूतयः५९९ • कैवर्तकर्कशकरग्रहणाच्च्युतोऽपि, जाले पुनर्निपतितः शफरोऽविवेकी । जालात् पुनर्विगलितो गलितो बकेन, वामे विधौ बत कुतो व्यसनानिवृत्तिः ॥ ६०० ॥ एकेनाऽपि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥ ६०१ ॥ आदाय मांसमखिलं स्तनवर्जमङ्गाद्, मां मुश्च वागुरिक ! यामि कुरु प्रसादम् । अद्यापि सस्यकवलग्रहणानभिज्ञा, मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥६०२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy