SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ( ९५ ) ॥ ५८२ ॥ राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत् किं करोति किंच कुरुते स्वर्गापवर्गाद्यपि ॥ ५८९ ॥ पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालंकृतः, स्निग्धो बंधुजनः सखापि चतुरो नित्यं प्रसन्नः प्रभुः । निर्लोभानुचराः स्वबंधुसुमनः प्रायोऽत्र भोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते वापी प्रविहारवर्णवनिता वाग्मी वनं वाटिका, विद्वद् (वैद्य) ब्राह्मणवादिवारिविबुधा वेश्या वणिग् वाहिनी । विद्या वीरविवेकवित्तविनयो वाचंयमो वल्लिका, वस्त्रं वारणवाजिवेसरवरं राज्यं च वै शोभते ॥ ५८३ ॥ राज्यं निःसचिवं गतप्रहरणं सैन्यं विनेत्रं मुखं, वर्षा निर्जलदा धनी च कृपणो भोज्यं तथाज्यं विना । दुःशीला दयिता सुहृन्निकृतिमान् राजा प्रतापोज्झितः शिष्यो भक्तिविवर्जितो नहि विना धर्म नरः शस्यते ॥ ५८४ ॥ कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवंति । ३८५ राजा कुलवधूविप्रा नियोगिमंत्रिणस्तथा । स्थानभ्रष्टा न शोभन्ते दंता केशा नखा नराः ॥ ५८६ ॥ पूगीफलानि पत्राणि राजहंसतुरंगमाः । स्थानभ्रष्टा सुशोभंते सिंहाः सत्पुरुषा गजाः निर्दतः करटी यो गतजवचंद्रं विना शर्वरी, निर्गन्धं कुसुमं सरोगतजलं छायाविहीनस्तरुः । ।। ५८७ ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy