SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [ तित्योगाली पत्रय २७० ] उवसग्ग गम्भहरणं, इस्थितित्थं अभाविया - परिसा । कण्हस्स अवरकंका, उत्तरणं चंद-सूराणं |८८९ | (उपसर्ग - गर्भहरणं, स्त्रीतीर्थं अभावितापरिषद् ! कृष्णस्य अपरकंका, उत्तरणं चन्द्रसूर्ययोः ।) उपसर्ग (१), गर्भापहार (२), स्त्री तीर्थ कर (३), प्रभाविता परिषद ( ४ ), कृष्ण का अपर कंका गमन ( ५ ), चन्द्र-सूर्य का उतरना ( ६ ) -- ८८ हरिवंसकुलुप्पत्ती, चमरुप्पाओ य अट्ठमयसिद्धा । अस्संजयाण पूया, दसवि अनंतेण कालेणं । ८९० । (हरिवंश कुलोत्पत्तिः, चमरोत्पातश्च अष्टशतसिद्धाः | असंयतानां पूजा, दश अपि अनन्तेन कालेन ।) हरिवंश कुलोत्पत्ति (७), चमरेन्द्र का उत्पात (८), उत्कृष्ट अवगाहना के १०८ सिद्ध ( 8 ) और असंयत-पूजा (१०)--ये दश आश्चर्य अनन्त काल पश्चात् होते हैं |50| लोगुत्तम पुरिसेहिं, चउप्पणाए इहं अती एहिं । सुबहुहिं केवलिहि य, मणपज्जव उहिनाहिं । ८९१ | (लोकोत्तम पुरुषैः, चतुष्पंचाशता इह अतीतः । सुबहुभिः केवलिभिश्च मनः पर्यवावधिज्ञानिभिः । ) , यहां चौवन लोकोत्तम ( महान् ) पुरुषों के हो चुकने के पश्चात् | बहुत से केवलियों, मनः पर्यवज्ञानियों एवं अवधिज्ञानियों ८६१| बहुरिद्धी पतेहि य, मह सुयनाणेहि बुहिय सारेहिं । काल गतेहिं बुहेहिं मोक्खविण्णाण रासीहिं । ८९२ बहुऋद्धिपात्रैश्च मतिश्र तज्ञानीभिः व्यूढसारैः । कालगतै बुधैः मोक्षविज्ञानराशीभिः ।)
SR No.002452
Book TitleTitthogali Painnaya
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherShwetambar Jain Sangh
Publication Year
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy