SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २५६ } (दुः प्रसभोऽणगारः, नाम्ना अपश्चिमः प्रवचनस्य । फल्गुश्रीः श्रमणीनां, सापि च श्रमणी अपश्चिमा ।) [ तित्योगाली पइन्नय प्रवचन अर्थात् जिन शासन का अन्तिम अरणगार दुःप्रसभ नामक श्रमण और जिन शासन की अन्तिम श्रमणी फल्गुश्री नाम की श्रमणी होगी | ८४० । विग्गहवती वियदया, कमल विहूणा सिरिव्व पच्चक्खा | होहीति तथा समणी, फग्गुसिरी नाम नामेण ८४१ | (विग्रहवती अपि च दया, कमलविहीना श्रीव प्रत्यक्षा | भविष्यति तदा श्रमणी फल्गुश्री नाम नाम्ना ।) : उस समय (दुःषम नामक आरक के अन्त में), साक्षात् सदेहा दया और प्रत्यक्ष कमल विहीना लक्ष्मी तुल्या वह फल्गुश्री नाम की श्रमणी होग८४१ तम् य नगरे सेड्डी, होही नामण नाइलो नाम । सो सव्वसावगाणं, होही तया अपच्छिमि । ८४२ । , ( तस्मिन् च नगरे श्रेष्ठीः, भविष्यति नाम्ना नाइलो नाम । स सर्व श्रावकाणां भविष्यति तदा अपश्चिमकः । ) उसो नगर में नाइल नामक एक श्रेष्ठी होगा जो भगवान् महावीर के शासन के श्रावकों में सब से अन्तिम श्रावक होगा |८४२ । सेट्ठी य नाइलो नाम, गिवई सावगाणं पच्छिम | सव्वसिरी साबियाणं, साविय तथा अपच्छिमिया | ८४३ | (श्रेष्ठी च नाइलः नामा, गृहपतिः श्रावकाणां अपश्चिमः । सर्वश्री श्राविकानां सापि च तदा अपश्चिमका ।) , १ सशरीरा दया- इत्यर्थः । "विग्गहवती वावया" (विग्रहवती वावदूका ) - इति पाठे सति सशरीरा सरस्वतीत्यर्थः ।
SR No.002452
Book TitleTitthogali Painnaya
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherShwetambar Jain Sangh
Publication Year
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy