SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ खारवेद का शिलालेख. (१९९) [;] अरहत-निसीदिया समीपे पभारे वराकर-समुथपिताहि अनेक-योजनाहिताहि प. सि. भो....सिलाहि सिंहपथ-रानिसि[.] धुडाय निसयानि १५. (पंक्ति १६ वी)...............घंटालको चतरे च वेडूरियगभे थंभे पतिठापयति [.] पान-तरिया सत सहसेहि [1] मुरिय-काल वोछिनं च चोयठिअंग-सतिकं तुरियं उपादयति [1] खेमराजा स वढराजा स भिखुराजा धमराजा पसंतो सुनंतो अनुभवंतो कलाणानि १६. (पंक्ति १७ वी)........गुण-विसेस-कुसलो सव-पांसउपूजको सव-देवायतनसंकारकारको [अ] पतिहत चकिवाहिनिबलो चकधुरो गुतचको पवत-चको राजसि-वस-कुलविनिश्रितो महा-विजयो राजा खारवेल-सिरि १७. सदिनां [ 1 ] मर्हनिषीयाः समीपे प्राग्भारे वराकरसमुत्थापिताभिरनेकयोजनाहृताभिः ............शिलाभिः सिंहप्रस्थीयायै राइये सिन्धुडायै निश्रयाणि . १६.........घण्टालतः [?], चतुरश्च च वैदूर्यगर्भान् स्तम्भान प्रतिष्ठापयति [] पञ्चसप्तशतसहस्रः [1] मौर्य कालव्यवच्छिन्नन्च :चतुःषष्टिकाइसप्तिकं तुरीयमुत्पादमति [ 1 ] क्षेमराजः स वर्द्धराजः स मिथुराजो धर्मराजः पश्यन् शयमनुभवन् कल्याणानि १७.........गुण-विशेष-कुशलः सर्व-पाषण्डपूजकः सर्व-देवायतनसंस्कारकारकः [4] प्रतिहत चक्रि-वाहिनि-बलः चक्रधुरो गुप्तचक्रः प्रवृत्त-चक्रो राजर्षिवंश-कुलविनिःस्तो महाविजयो राजा क्षारखेडची Sauseres x अथवा-घयलीण्ड
SR No.002448
Book TitleJain Jati mahoday
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherChandraprabh Jain Shwetambar Mandir
Publication Year1995
Total Pages1026
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy