SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ( १९८) जैन जाति महोदय प्रकरण पांचवा. (पंकि १३ वी )............तु [ ] जठरलिखिल-बरानि सिहरानि नीवेसयति सत-वेसिकनं परिहारेन [I] अभुतमछरियं च हयि-नावन परीपुरं सव-देन हय-हथी-रतना [मा ] निकं पंडराजा चेदानि भनेकानि मुतमणिरतनानि महरापयति इध सतो (पंक्ति १४ वी )............सिनो वसीकरोति []] तेरसमे च वसे सुपवत-विजयचक-कुमारीपवते अरहिते [ य? ]* प-खीण-संसितेहि कायनिसीदीयाय याप-आवकेहि राजभितिनि चिनवतानि वसासितानि [1] पूजाय रत-उपास-खारवेलसिरिना जीवदेह-सिरिका परिखिता [1] (पंक्ति १५ वी)......[सु ] कतिसमणसुविहितानं (मुं-!) च सत-दिसानं [तुं ! ] बानिनं तपसि-इसिनं संघियनं [नुं ! १३........ तुं जठरोल्लिखितानि वराणि शिखराणि निवेशयति शतवेशिकानां परिहारेण । अद्भुतमाश्चर्यञ्च हस्तिनावां पारिपूरम् सत्रदेयं हय-हस्ति-रत्न-माणिक्यं पाण्यगजात् चेदानीमनेकानि मुक्तामणिरत्नानि माहारयति इह शक्तः [1] १४............सिनो वशीकरोति [1] त्रयोदशे व वर्षे सुप्रवृत्त-विजयचके अमारी-पर्वतेऽहिते प्रक्षीण+-संसृतिभ्यः कायिक नषीयां यापज्ञापकेभ्यः राज-मृतीश्चीवताः [ एव ? ] शासित्ताः [ 1 ] पूजायां स्तोपासेन चारवेलेन श्रीमता जीव देहश्रीकता परीक्षिता [1] १५............सुकृति-श्रमणानां सुविहितानां शतदिशानां तपस्विऋषिणां * पंक्तिके नीचे 'य' ऐसा एक अक्षर मालूम होता है। + यप-क्षीण इति वा।
SR No.002448
Book TitleJain Jati mahoday
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherChandraprabh Jain Shwetambar Mandir
Publication Year1995
Total Pages1026
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy