SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ खारवेल का शिलालेख. (१९५ ) पछिमदिसं हय-गज-नर-रध-बहुलं दंडं पठापयति [0] कन्हवेनां गताय च सेनाय वितासितं मुसिकनगरं [0] तसिये पुन वसे ४. (पंक्ति ५ वी)-गंधव-वेदबुधो दंप-नत-गीतवादित संदसनाहि उसव-समाज कारापनाहि च कीडापयति नगरि [0] तथा चवुथे वसे विजाधराधिवासं महत-पुवं कालिंग पुवराजनिवेसितं.......वितध-मकुटसबिलमटिते च निखित-छत- ५. (पंक्ति ६ ठी )-भिंगारे हित-रतन-सापतेये सवरठिक भोजके पादे वंदापयति [0] पंचमे च दानी वसे नंदराज-तिवस-सत-मओघाटितं तनसुलिय-वाटा पनाडि नगरं पवेस [ य ] ति [1] सो........भिसितो च राजसुय [*] संदश-यंतो मव-कर-वणं ६. वर्षे अचिन्तयित्वा मातकर्णि पश्चिमदेश- हय-गज-नर-थ-बहुल दगडं प्रस्थापयति 1] कृष्णवेणां गतया च सेनया वित्रासितं मूषिकनगरम् [1] तृतीये पुनर्वर्षे . ५ गान्धर्ववेदवुधो दम्प*-नृत्त-गीतवादित्र-सन्दर्शनैरुत्सव-समाज-कारणैश्च क्रीडयति नगरीम [1] तथा चतुर्थे वर्षे विद्याधराधिवासम् अहतपूर्व कालिङ्ग-पूर्वराजनिवेशितं .........वितथ-मकुटान् सार्धितबिल्मांश्च निक्षिप्त-छत्र___६ भृकारान् हृत-रत्न-स्वापतेयान् सर्वराष्ट्रिक मोनकान् पादावभिवादयत [1] पञ्चमे चेदानीं वर्षे नम्बरामस्थ त्रि-शत-वर्षे अवघट्टितां तनसुलियबाटात् प्रणाली नगरं प्रवेशात [0] सो (ऽपि च वर्षे षष्ठे ) ऽभिषिक्तश्च. राजसूयं सन्दर्शयन सव-कर-पणम् x दिक्शब्दः पालीप्राकृते विदेशार्थोऽपि । • दम्प डफ इति भाषायाम् ?
SR No.002448
Book TitleJain Jati mahoday
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherChandraprabh Jain Shwetambar Mandir
Publication Year1995
Total Pages1026
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy