SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ ( १९६) जैन जाति महोदय प्रकरण पांचवा. (पंक्ति ७वी )-अनुगह-अनेकानि सतसहसानि विसजति पोरं जानपदं [1] सतमं च वसं पसासतो वजि-रघरव [*] ति-घुसित-घरिनीस [-मतुकपद]-पुंना [ति ? कुमार]....... ... ....[0] अठमे च वसे महता+ सेना........-गोरधगिरि ७. (पंक्ति ८ वी )-घातापयिता राजगहं उपपीडापयति [0] एतिनं च कंमापदान-संनादेन संवित-सेन-वाहनो विपमुंचितु. मधुरं अपयातो यवनराज डिमित .................... [ मो ?] यछति [ वि]........पलव.. ८. (पंक्ति ९ वी )-कारुखे हय-गज-रध-सह-यंते सवघरावास-परिवसने स-अगिणठिया [1] सव-गहनं च कारयितुं बम्हणानं जातिं परिहारं ददाति [1] अरहतो...............न ....गिय ९. . ७ अनुग्रहाननेकान् शतसहस्रं विसृजति पौराय जानपदाय [1] सप्तमं च वर्ष प्रशासतो वगृहवती घुषिता गृहिणी [ सन्-मातृकपदं प्राप्नोति ? ] [ कुमारं ]......... []] अष्टमे च वर्षे महताx सेना......गोरथ गिरिं .. ८ घातयित्वा राजगृहमुपपीडयति [ । एतेषां च कर्मावदान-संनादेन संवीतसैन्य वाहनो विप्रमोक्तुं मथुरामपयातो यवनराजः डिमित............[मो ?] x यच्छति [ वि] ...........पल्लव... ९ कल्पवृक्षान् हयगजरथान् सयन्तॄन् सर्वगृहावास-परिवसनानि सामिष्टिकानि []] सर्वग्रहणं च कारयितुं ब्राह्मणानां जातिं परिहारं ददाति [1] अर्हतः............... न...गिया [?] x महता महात्मा ? सेनानः समस्वन्त-पदस्य विशेषणं वा। + नवमे वर्षे इत्येतस्य मूलपाठो नष्टोन्ताईताक्षरेषु ।
SR No.002448
Book TitleJain Jati mahoday
Original Sutra AuthorN/A
AuthorGyansundar Maharaj
PublisherChandraprabh Jain Shwetambar Mandir
Publication Year1995
Total Pages1026
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy